Declension table of ?svargalokā

Deva

FeminineSingularDualPlural
Nominativesvargalokā svargaloke svargalokāḥ
Vocativesvargaloke svargaloke svargalokāḥ
Accusativesvargalokām svargaloke svargalokāḥ
Instrumentalsvargalokayā svargalokābhyām svargalokābhiḥ
Dativesvargalokāyai svargalokābhyām svargalokābhyaḥ
Ablativesvargalokāyāḥ svargalokābhyām svargalokābhyaḥ
Genitivesvargalokāyāḥ svargalokayoḥ svargalokānām
Locativesvargalokāyām svargalokayoḥ svargalokāsu

Adverb -svargalokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria