Declension table of ?svargakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativesvargakhaṇḍam svargakhaṇḍe svargakhaṇḍāni
Vocativesvargakhaṇḍa svargakhaṇḍe svargakhaṇḍāni
Accusativesvargakhaṇḍam svargakhaṇḍe svargakhaṇḍāni
Instrumentalsvargakhaṇḍena svargakhaṇḍābhyām svargakhaṇḍaiḥ
Dativesvargakhaṇḍāya svargakhaṇḍābhyām svargakhaṇḍebhyaḥ
Ablativesvargakhaṇḍāt svargakhaṇḍābhyām svargakhaṇḍebhyaḥ
Genitivesvargakhaṇḍasya svargakhaṇḍayoḥ svargakhaṇḍānām
Locativesvargakhaṇḍe svargakhaṇḍayoḥ svargakhaṇḍeṣu

Compound svargakhaṇḍa -

Adverb -svargakhaṇḍam -svargakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria