Declension table of ?svargakāmā

Deva

FeminineSingularDualPlural
Nominativesvargakāmā svargakāme svargakāmāḥ
Vocativesvargakāme svargakāme svargakāmāḥ
Accusativesvargakāmām svargakāme svargakāmāḥ
Instrumentalsvargakāmayā svargakāmābhyām svargakāmābhiḥ
Dativesvargakāmāyai svargakāmābhyām svargakāmābhyaḥ
Ablativesvargakāmāyāḥ svargakāmābhyām svargakāmābhyaḥ
Genitivesvargakāmāyāḥ svargakāmayoḥ svargakāmāṇām
Locativesvargakāmāyām svargakāmayoḥ svargakāmāsu

Adverb -svargakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria