Declension table of svargakāma

Deva

NeuterSingularDualPlural
Nominativesvargakāmam svargakāme svargakāmāṇi
Vocativesvargakāma svargakāme svargakāmāṇi
Accusativesvargakāmam svargakāme svargakāmāṇi
Instrumentalsvargakāmeṇa svargakāmābhyām svargakāmaiḥ
Dativesvargakāmāya svargakāmābhyām svargakāmebhyaḥ
Ablativesvargakāmāt svargakāmābhyām svargakāmebhyaḥ
Genitivesvargakāmasya svargakāmayoḥ svargakāmāṇām
Locativesvargakāme svargakāmayoḥ svargakāmeṣu

Compound svargakāma -

Adverb -svargakāmam -svargakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria