Declension table of ?svargajitā

Deva

FeminineSingularDualPlural
Nominativesvargajitā svargajite svargajitāḥ
Vocativesvargajite svargajite svargajitāḥ
Accusativesvargajitām svargajite svargajitāḥ
Instrumentalsvargajitayā svargajitābhyām svargajitābhiḥ
Dativesvargajitāyai svargajitābhyām svargajitābhyaḥ
Ablativesvargajitāyāḥ svargajitābhyām svargajitābhyaḥ
Genitivesvargajitāyāḥ svargajitayoḥ svargajitānām
Locativesvargajitāyām svargajitayoḥ svargajitāsu

Adverb -svargajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria