Declension table of ?svargajīvinī

Deva

FeminineSingularDualPlural
Nominativesvargajīvinī svargajīvinyau svargajīvinyaḥ
Vocativesvargajīvini svargajīvinyau svargajīvinyaḥ
Accusativesvargajīvinīm svargajīvinyau svargajīvinīḥ
Instrumentalsvargajīvinyā svargajīvinībhyām svargajīvinībhiḥ
Dativesvargajīvinyai svargajīvinībhyām svargajīvinībhyaḥ
Ablativesvargajīvinyāḥ svargajīvinībhyām svargajīvinībhyaḥ
Genitivesvargajīvinyāḥ svargajīvinyoḥ svargajīvinīnām
Locativesvargajīvinyām svargajīvinyoḥ svargajīvinīṣu

Compound svargajīvini - svargajīvinī -

Adverb -svargajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria