Declension table of ?svargajīvin

Deva

MasculineSingularDualPlural
Nominativesvargajīvī svargajīvinau svargajīvinaḥ
Vocativesvargajīvin svargajīvinau svargajīvinaḥ
Accusativesvargajīvinam svargajīvinau svargajīvinaḥ
Instrumentalsvargajīvinā svargajīvibhyām svargajīvibhiḥ
Dativesvargajīvine svargajīvibhyām svargajīvibhyaḥ
Ablativesvargajīvinaḥ svargajīvibhyām svargajīvibhyaḥ
Genitivesvargajīvinaḥ svargajīvinoḥ svargajīvinām
Locativesvargajīvini svargajīvinoḥ svargajīviṣu

Compound svargajīvi -

Adverb -svargajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria