Declension table of ?svargahvāya

Deva

MasculineSingularDualPlural
Nominativesvargahvāyaḥ svargahvāyau svargahvāyāḥ
Vocativesvargahvāya svargahvāyau svargahvāyāḥ
Accusativesvargahvāyam svargahvāyau svargahvāyān
Instrumentalsvargahvāyeṇa svargahvāyābhyām svargahvāyaiḥ svargahvāyebhiḥ
Dativesvargahvāyāya svargahvāyābhyām svargahvāyebhyaḥ
Ablativesvargahvāyāt svargahvāyābhyām svargahvāyebhyaḥ
Genitivesvargahvāyasya svargahvāyayoḥ svargahvāyāṇām
Locativesvargahvāye svargahvāyayoḥ svargahvāyeṣu

Compound svargahvāya -

Adverb -svargahvāyam -svargahvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria