Declension table of ?svargagati

Deva

FeminineSingularDualPlural
Nominativesvargagatiḥ svargagatī svargagatayaḥ
Vocativesvargagate svargagatī svargagatayaḥ
Accusativesvargagatim svargagatī svargagatīḥ
Instrumentalsvargagatyā svargagatibhyām svargagatibhiḥ
Dativesvargagatyai svargagataye svargagatibhyām svargagatibhyaḥ
Ablativesvargagatyāḥ svargagateḥ svargagatibhyām svargagatibhyaḥ
Genitivesvargagatyāḥ svargagateḥ svargagatyoḥ svargagatīnām
Locativesvargagatyām svargagatau svargagatyoḥ svargagatiṣu

Compound svargagati -

Adverb -svargagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria