Declension table of ?svargagatā

Deva

FeminineSingularDualPlural
Nominativesvargagatā svargagate svargagatāḥ
Vocativesvargagate svargagate svargagatāḥ
Accusativesvargagatām svargagate svargagatāḥ
Instrumentalsvargagatayā svargagatābhyām svargagatābhiḥ
Dativesvargagatāyai svargagatābhyām svargagatābhyaḥ
Ablativesvargagatāyāḥ svargagatābhyām svargagatābhyaḥ
Genitivesvargagatāyāḥ svargagatayoḥ svargagatānām
Locativesvargagatāyām svargagatayoḥ svargagatāsu

Adverb -svargagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria