Declension table of ?svargagata

Deva

NeuterSingularDualPlural
Nominativesvargagatam svargagate svargagatāni
Vocativesvargagata svargagate svargagatāni
Accusativesvargagatam svargagate svargagatāni
Instrumentalsvargagatena svargagatābhyām svargagataiḥ
Dativesvargagatāya svargagatābhyām svargagatebhyaḥ
Ablativesvargagatāt svargagatābhyām svargagatebhyaḥ
Genitivesvargagatasya svargagatayoḥ svargagatānām
Locativesvargagate svargagatayoḥ svargagateṣu

Compound svargagata -

Adverb -svargagatam -svargagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria