Declension table of ?svargagata

Deva

MasculineSingularDualPlural
Nominativesvargagataḥ svargagatau svargagatāḥ
Vocativesvargagata svargagatau svargagatāḥ
Accusativesvargagatam svargagatau svargagatān
Instrumentalsvargagatena svargagatābhyām svargagataiḥ svargagatebhiḥ
Dativesvargagatāya svargagatābhyām svargagatebhyaḥ
Ablativesvargagatāt svargagatābhyām svargagatebhyaḥ
Genitivesvargagatasya svargagatayoḥ svargagatānām
Locativesvargagate svargagatayoḥ svargagateṣu

Compound svargagata -

Adverb -svargagatam -svargagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria