Declension table of ?svargagāmin

Deva

NeuterSingularDualPlural
Nominativesvargagāmi svargagāmiṇī svargagāmīṇi
Vocativesvargagāmin svargagāmi svargagāmiṇī svargagāmīṇi
Accusativesvargagāmi svargagāmiṇī svargagāmīṇi
Instrumentalsvargagāmiṇā svargagāmibhyām svargagāmibhiḥ
Dativesvargagāmiṇe svargagāmibhyām svargagāmibhyaḥ
Ablativesvargagāmiṇaḥ svargagāmibhyām svargagāmibhyaḥ
Genitivesvargagāmiṇaḥ svargagāmiṇoḥ svargagāmiṇām
Locativesvargagāmiṇi svargagāmiṇoḥ svargagāmiṣu

Compound svargagāmi -

Adverb -svargagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria