Declension table of ?svargagāmin

Deva

MasculineSingularDualPlural
Nominativesvargagāmī svargagāmiṇau svargagāmiṇaḥ
Vocativesvargagāmin svargagāmiṇau svargagāmiṇaḥ
Accusativesvargagāmiṇam svargagāmiṇau svargagāmiṇaḥ
Instrumentalsvargagāmiṇā svargagāmibhyām svargagāmibhiḥ
Dativesvargagāmiṇe svargagāmibhyām svargagāmibhyaḥ
Ablativesvargagāmiṇaḥ svargagāmibhyām svargagāmibhyaḥ
Genitivesvargagāmiṇaḥ svargagāmiṇoḥ svargagāmiṇām
Locativesvargagāmiṇi svargagāmiṇoḥ svargagāmiṣu

Compound svargagāmi -

Adverb -svargagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria