Declension table of ?svargagāmiṇī

Deva

FeminineSingularDualPlural
Nominativesvargagāmiṇī svargagāmiṇyau svargagāmiṇyaḥ
Vocativesvargagāmiṇi svargagāmiṇyau svargagāmiṇyaḥ
Accusativesvargagāmiṇīm svargagāmiṇyau svargagāmiṇīḥ
Instrumentalsvargagāmiṇyā svargagāmiṇībhyām svargagāmiṇībhiḥ
Dativesvargagāmiṇyai svargagāmiṇībhyām svargagāmiṇībhyaḥ
Ablativesvargagāmiṇyāḥ svargagāmiṇībhyām svargagāmiṇībhyaḥ
Genitivesvargagāmiṇyāḥ svargagāmiṇyoḥ svargagāmiṇīnām
Locativesvargagāmiṇyām svargagāmiṇyoḥ svargagāmiṇīṣu

Compound svargagāmiṇi - svargagāmiṇī -

Adverb -svargagāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria