Declension table of ?svargadvāreṣṭi

Deva

FeminineSingularDualPlural
Nominativesvargadvāreṣṭiḥ svargadvāreṣṭī svargadvāreṣṭayaḥ
Vocativesvargadvāreṣṭe svargadvāreṣṭī svargadvāreṣṭayaḥ
Accusativesvargadvāreṣṭim svargadvāreṣṭī svargadvāreṣṭīḥ
Instrumentalsvargadvāreṣṭyā svargadvāreṣṭibhyām svargadvāreṣṭibhiḥ
Dativesvargadvāreṣṭyai svargadvāreṣṭaye svargadvāreṣṭibhyām svargadvāreṣṭibhyaḥ
Ablativesvargadvāreṣṭyāḥ svargadvāreṣṭeḥ svargadvāreṣṭibhyām svargadvāreṣṭibhyaḥ
Genitivesvargadvāreṣṭyāḥ svargadvāreṣṭeḥ svargadvāreṣṭyoḥ svargadvāreṣṭīnām
Locativesvargadvāreṣṭyām svargadvāreṣṭau svargadvāreṣṭyoḥ svargadvāreṣṭiṣu

Compound svargadvāreṣṭi -

Adverb -svargadvāreṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria