Declension table of ?svargada

Deva

NeuterSingularDualPlural
Nominativesvargadam svargade svargadāni
Vocativesvargada svargade svargadāni
Accusativesvargadam svargade svargadāni
Instrumentalsvargadena svargadābhyām svargadaiḥ
Dativesvargadāya svargadābhyām svargadebhyaḥ
Ablativesvargadāt svargadābhyām svargadebhyaḥ
Genitivesvargadasya svargadayoḥ svargadānām
Locativesvargade svargadayoḥ svargadeṣu

Compound svargada -

Adverb -svargadam -svargadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria