Declension table of ?svargacyutā

Deva

FeminineSingularDualPlural
Nominativesvargacyutā svargacyute svargacyutāḥ
Vocativesvargacyute svargacyute svargacyutāḥ
Accusativesvargacyutām svargacyute svargacyutāḥ
Instrumentalsvargacyutayā svargacyutābhyām svargacyutābhiḥ
Dativesvargacyutāyai svargacyutābhyām svargacyutābhyaḥ
Ablativesvargacyutāyāḥ svargacyutābhyām svargacyutābhyaḥ
Genitivesvargacyutāyāḥ svargacyutayoḥ svargacyutānām
Locativesvargacyutāyām svargacyutayoḥ svargacyutāsu

Adverb -svargacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria