Declension table of ?svargabhartṛ

Deva

MasculineSingularDualPlural
Nominativesvargabhartā svargabhartārau svargabhartāraḥ
Vocativesvargabhartaḥ svargabhartārau svargabhartāraḥ
Accusativesvargabhartāram svargabhartārau svargabhartṝn
Instrumentalsvargabhartrā svargabhartṛbhyām svargabhartṛbhiḥ
Dativesvargabhartre svargabhartṛbhyām svargabhartṛbhyaḥ
Ablativesvargabhartuḥ svargabhartṛbhyām svargabhartṛbhyaḥ
Genitivesvargabhartuḥ svargabhartroḥ svargabhartṝṇām
Locativesvargabhartari svargabhartroḥ svargabhartṛṣu

Compound svargabhartṛ -

Adverb -svargabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria