Declension table of ?svargārūḍha

Deva

MasculineSingularDualPlural
Nominativesvargārūḍhaḥ svargārūḍhau svargārūḍhāḥ
Vocativesvargārūḍha svargārūḍhau svargārūḍhāḥ
Accusativesvargārūḍham svargārūḍhau svargārūḍhān
Instrumentalsvargārūḍhena svargārūḍhābhyām svargārūḍhaiḥ svargārūḍhebhiḥ
Dativesvargārūḍhāya svargārūḍhābhyām svargārūḍhebhyaḥ
Ablativesvargārūḍhāt svargārūḍhābhyām svargārūḍhebhyaḥ
Genitivesvargārūḍhasya svargārūḍhayoḥ svargārūḍhānām
Locativesvargārūḍhe svargārūḍhayoḥ svargārūḍheṣu

Compound svargārūḍha -

Adverb -svargārūḍham -svargārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria