Declension table of ?svargārohaṇikā

Deva

FeminineSingularDualPlural
Nominativesvargārohaṇikā svargārohaṇike svargārohaṇikāḥ
Vocativesvargārohaṇike svargārohaṇike svargārohaṇikāḥ
Accusativesvargārohaṇikām svargārohaṇike svargārohaṇikāḥ
Instrumentalsvargārohaṇikayā svargārohaṇikābhyām svargārohaṇikābhiḥ
Dativesvargārohaṇikāyai svargārohaṇikābhyām svargārohaṇikābhyaḥ
Ablativesvargārohaṇikāyāḥ svargārohaṇikābhyām svargārohaṇikābhyaḥ
Genitivesvargārohaṇikāyāḥ svargārohaṇikayoḥ svargārohaṇikānām
Locativesvargārohaṇikāyām svargārohaṇikayoḥ svargārohaṇikāsu

Adverb -svargārohaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria