Declension table of ?svargārohaṇika

Deva

NeuterSingularDualPlural
Nominativesvargārohaṇikam svargārohaṇike svargārohaṇikāni
Vocativesvargārohaṇika svargārohaṇike svargārohaṇikāni
Accusativesvargārohaṇikam svargārohaṇike svargārohaṇikāni
Instrumentalsvargārohaṇikena svargārohaṇikābhyām svargārohaṇikaiḥ
Dativesvargārohaṇikāya svargārohaṇikābhyām svargārohaṇikebhyaḥ
Ablativesvargārohaṇikāt svargārohaṇikābhyām svargārohaṇikebhyaḥ
Genitivesvargārohaṇikasya svargārohaṇikayoḥ svargārohaṇikānām
Locativesvargārohaṇike svargārohaṇikayoḥ svargārohaṇikeṣu

Compound svargārohaṇika -

Adverb -svargārohaṇikam -svargārohaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria