Declension table of ?svargābhikāma

Deva

NeuterSingularDualPlural
Nominativesvargābhikāmam svargābhikāme svargābhikāmāṇi
Vocativesvargābhikāma svargābhikāme svargābhikāmāṇi
Accusativesvargābhikāmam svargābhikāme svargābhikāmāṇi
Instrumentalsvargābhikāmeṇa svargābhikāmābhyām svargābhikāmaiḥ
Dativesvargābhikāmāya svargābhikāmābhyām svargābhikāmebhyaḥ
Ablativesvargābhikāmāt svargābhikāmābhyām svargābhikāmebhyaḥ
Genitivesvargābhikāmasya svargābhikāmayoḥ svargābhikāmāṇām
Locativesvargābhikāme svargābhikāmayoḥ svargābhikāmeṣu

Compound svargābhikāma -

Adverb -svargābhikāmam -svargābhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria