Declension table of ?svardhunī

Deva

FeminineSingularDualPlural
Nominativesvardhunī svardhunyau svardhunyaḥ
Vocativesvardhuni svardhunyau svardhunyaḥ
Accusativesvardhunīm svardhunyau svardhunīḥ
Instrumentalsvardhunyā svardhunībhyām svardhunībhiḥ
Dativesvardhunyai svardhunībhyām svardhunībhyaḥ
Ablativesvardhunyāḥ svardhunībhyām svardhunībhyaḥ
Genitivesvardhunyāḥ svardhunyoḥ svardhunīnām
Locativesvardhunyām svardhunyoḥ svardhunīṣu

Compound svardhuni - svardhunī -

Adverb -svardhuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria