Declension table of ?svardhāman

Deva

NeuterSingularDualPlural
Nominativesvardhāma svardhāmnī svardhāmāni
Vocativesvardhāman svardhāma svardhāmnī svardhāmāni
Accusativesvardhāma svardhāmnī svardhāmāni
Instrumentalsvardhāmnā svardhāmabhyām svardhāmabhiḥ
Dativesvardhāmne svardhāmabhyām svardhāmabhyaḥ
Ablativesvardhāmnaḥ svardhāmabhyām svardhāmabhyaḥ
Genitivesvardhāmnaḥ svardhāmnoḥ svardhāmnām
Locativesvardhāmni svardhāmani svardhāmnoḥ svardhāmasu

Compound svardhāma -

Adverb -svardhāma -svardhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria