Declension table of ?svardeva

Deva

MasculineSingularDualPlural
Nominativesvardevaḥ svardevau svardevāḥ
Vocativesvardeva svardevau svardevāḥ
Accusativesvardevam svardevau svardevān
Instrumentalsvardevena svardevābhyām svardevaiḥ svardevebhiḥ
Dativesvardevāya svardevābhyām svardevebhyaḥ
Ablativesvardevāt svardevābhyām svardevebhyaḥ
Genitivesvardevasya svardevayoḥ svardevānām
Locativesvardeve svardevayoḥ svardeveṣu

Compound svardeva -

Adverb -svardevam -svardevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria