Declension table of ?svarda

Deva

MasculineSingularDualPlural
Nominativesvardaḥ svardau svardāḥ
Vocativesvarda svardau svardāḥ
Accusativesvardam svardau svardān
Instrumentalsvardena svardābhyām svardaiḥ svardebhiḥ
Dativesvardāya svardābhyām svardebhyaḥ
Ablativesvardāt svardābhyām svardebhyaḥ
Genitivesvardasya svardayoḥ svardānām
Locativesvarde svardayoḥ svardeṣu

Compound svarda -

Adverb -svardam -svardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria