Declension table of ?svarciṣā

Deva

FeminineSingularDualPlural
Nominativesvarciṣā svarciṣe svarciṣāḥ
Vocativesvarciṣe svarciṣe svarciṣāḥ
Accusativesvarciṣām svarciṣe svarciṣāḥ
Instrumentalsvarciṣayā svarciṣābhyām svarciṣābhiḥ
Dativesvarciṣāyai svarciṣābhyām svarciṣābhyaḥ
Ablativesvarciṣāyāḥ svarciṣābhyām svarciṣābhyaḥ
Genitivesvarciṣāyāḥ svarciṣayoḥ svarciṣāṇām
Locativesvarciṣāyām svarciṣayoḥ svarciṣāsu

Adverb -svarciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria