Declension table of ?svarcakṣas

Deva

NeuterSingularDualPlural
Nominativesvarcakṣaḥ svarcakṣasī svarcakṣāṃsi
Vocativesvarcakṣaḥ svarcakṣasī svarcakṣāṃsi
Accusativesvarcakṣaḥ svarcakṣasī svarcakṣāṃsi
Instrumentalsvarcakṣasā svarcakṣobhyām svarcakṣobhiḥ
Dativesvarcakṣase svarcakṣobhyām svarcakṣobhyaḥ
Ablativesvarcakṣasaḥ svarcakṣobhyām svarcakṣobhyaḥ
Genitivesvarcakṣasaḥ svarcakṣasoḥ svarcakṣasām
Locativesvarcakṣasi svarcakṣasoḥ svarcakṣaḥsu

Compound svarcakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria