Declension table of ?svarbhānusūdana

Deva

MasculineSingularDualPlural
Nominativesvarbhānusūdanaḥ svarbhānusūdanau svarbhānusūdanāḥ
Vocativesvarbhānusūdana svarbhānusūdanau svarbhānusūdanāḥ
Accusativesvarbhānusūdanam svarbhānusūdanau svarbhānusūdanān
Instrumentalsvarbhānusūdanena svarbhānusūdanābhyām svarbhānusūdanaiḥ svarbhānusūdanebhiḥ
Dativesvarbhānusūdanāya svarbhānusūdanābhyām svarbhānusūdanebhyaḥ
Ablativesvarbhānusūdanāt svarbhānusūdanābhyām svarbhānusūdanebhyaḥ
Genitivesvarbhānusūdanasya svarbhānusūdanayoḥ svarbhānusūdanānām
Locativesvarbhānusūdane svarbhānusūdanayoḥ svarbhānusūdaneṣu

Compound svarbhānusūdana -

Adverb -svarbhānusūdanam -svarbhānusūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria