Declension table of ?svarbhānavīya

Deva

NeuterSingularDualPlural
Nominativesvarbhānavīyam svarbhānavīye svarbhānavīyāni
Vocativesvarbhānavīya svarbhānavīye svarbhānavīyāni
Accusativesvarbhānavīyam svarbhānavīye svarbhānavīyāni
Instrumentalsvarbhānavīyena svarbhānavīyābhyām svarbhānavīyaiḥ
Dativesvarbhānavīyāya svarbhānavīyābhyām svarbhānavīyebhyaḥ
Ablativesvarbhānavīyāt svarbhānavīyābhyām svarbhānavīyebhyaḥ
Genitivesvarbhānavīyasya svarbhānavīyayoḥ svarbhānavīyānām
Locativesvarbhānavīye svarbhānavīyayoḥ svarbhānavīyeṣu

Compound svarbhānavīya -

Adverb -svarbhānavīyam -svarbhānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria