Declension table of ?svarbhānavīya

Deva

MasculineSingularDualPlural
Nominativesvarbhānavīyaḥ svarbhānavīyau svarbhānavīyāḥ
Vocativesvarbhānavīya svarbhānavīyau svarbhānavīyāḥ
Accusativesvarbhānavīyam svarbhānavīyau svarbhānavīyān
Instrumentalsvarbhānavīyena svarbhānavīyābhyām svarbhānavīyaiḥ svarbhānavīyebhiḥ
Dativesvarbhānavīyāya svarbhānavīyābhyām svarbhānavīyebhyaḥ
Ablativesvarbhānavīyāt svarbhānavīyābhyām svarbhānavīyebhyaḥ
Genitivesvarbhānavīyasya svarbhānavīyayoḥ svarbhānavīyānām
Locativesvarbhānavīye svarbhānavīyayoḥ svarbhānavīyeṣu

Compound svarbhānavīya -

Adverb -svarbhānavīyam -svarbhānavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria