Declension table of ?svarbhānavī

Deva

FeminineSingularDualPlural
Nominativesvarbhānavī svarbhānavyau svarbhānavyaḥ
Vocativesvarbhānavi svarbhānavyau svarbhānavyaḥ
Accusativesvarbhānavīm svarbhānavyau svarbhānavīḥ
Instrumentalsvarbhānavyā svarbhānavībhyām svarbhānavībhiḥ
Dativesvarbhānavyai svarbhānavībhyām svarbhānavībhyaḥ
Ablativesvarbhānavyāḥ svarbhānavībhyām svarbhānavībhyaḥ
Genitivesvarbhānavyāḥ svarbhānavyoḥ svarbhānavīnām
Locativesvarbhānavyām svarbhānavyoḥ svarbhānavīṣu

Compound svarbhānavi - svarbhānavī -

Adverb -svarbhānavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria