Declension table of svarbhāṇu

Deva

MasculineSingularDualPlural
Nominativesvarbhāṇuḥ svarbhāṇū svarbhāṇavaḥ
Vocativesvarbhāṇo svarbhāṇū svarbhāṇavaḥ
Accusativesvarbhāṇum svarbhāṇū svarbhāṇūn
Instrumentalsvarbhāṇunā svarbhāṇubhyām svarbhāṇubhiḥ
Dativesvarbhāṇave svarbhāṇubhyām svarbhāṇubhyaḥ
Ablativesvarbhāṇoḥ svarbhāṇubhyām svarbhāṇubhyaḥ
Genitivesvarbhāṇoḥ svarbhāṇvoḥ svarbhāṇūnām
Locativesvarbhāṇau svarbhāṇvoḥ svarbhāṇuṣu

Compound svarbhāṇu -

Adverb -svarbhāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria