Declension table of ?svaraśuddha

Deva

MasculineSingularDualPlural
Nominativesvaraśuddhaḥ svaraśuddhau svaraśuddhāḥ
Vocativesvaraśuddha svaraśuddhau svaraśuddhāḥ
Accusativesvaraśuddham svaraśuddhau svaraśuddhān
Instrumentalsvaraśuddhena svaraśuddhābhyām svaraśuddhaiḥ svaraśuddhebhiḥ
Dativesvaraśuddhāya svaraśuddhābhyām svaraśuddhebhyaḥ
Ablativesvaraśuddhāt svaraśuddhābhyām svaraśuddhebhyaḥ
Genitivesvaraśuddhasya svaraśuddhayoḥ svaraśuddhānām
Locativesvaraśuddhe svaraśuddhayoḥ svaraśuddheṣu

Compound svaraśuddha -

Adverb -svaraśuddham -svaraśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria