Declension table of ?svaraśikṣā

Deva

FeminineSingularDualPlural
Nominativesvaraśikṣā svaraśikṣe svaraśikṣāḥ
Vocativesvaraśikṣe svaraśikṣe svaraśikṣāḥ
Accusativesvaraśikṣām svaraśikṣe svaraśikṣāḥ
Instrumentalsvaraśikṣayā svaraśikṣābhyām svaraśikṣābhiḥ
Dativesvaraśikṣāyai svaraśikṣābhyām svaraśikṣābhyaḥ
Ablativesvaraśikṣāyāḥ svaraśikṣābhyām svaraśikṣābhyaḥ
Genitivesvaraśikṣāyāḥ svaraśikṣayoḥ svaraśikṣāṇām
Locativesvaraśikṣāyām svaraśikṣayoḥ svaraśikṣāsu

Adverb -svaraśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria