Declension table of ?svaravidhi

Deva

MasculineSingularDualPlural
Nominativesvaravidhiḥ svaravidhī svaravidhayaḥ
Vocativesvaravidhe svaravidhī svaravidhayaḥ
Accusativesvaravidhim svaravidhī svaravidhīn
Instrumentalsvaravidhinā svaravidhibhyām svaravidhibhiḥ
Dativesvaravidhaye svaravidhibhyām svaravidhibhyaḥ
Ablativesvaravidheḥ svaravidhibhyām svaravidhibhyaḥ
Genitivesvaravidheḥ svaravidhyoḥ svaravidhīnām
Locativesvaravidhau svaravidhyoḥ svaravidhiṣu

Compound svaravidhi -

Adverb -svaravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria