Declension table of ?svaravibhakti

Deva

FeminineSingularDualPlural
Nominativesvaravibhaktiḥ svaravibhaktī svaravibhaktayaḥ
Vocativesvaravibhakte svaravibhaktī svaravibhaktayaḥ
Accusativesvaravibhaktim svaravibhaktī svaravibhaktīḥ
Instrumentalsvaravibhaktyā svaravibhaktibhyām svaravibhaktibhiḥ
Dativesvaravibhaktyai svaravibhaktaye svaravibhaktibhyām svaravibhaktibhyaḥ
Ablativesvaravibhaktyāḥ svaravibhakteḥ svaravibhaktibhyām svaravibhaktibhyaḥ
Genitivesvaravibhaktyāḥ svaravibhakteḥ svaravibhaktyoḥ svaravibhaktīnām
Locativesvaravibhaktyām svaravibhaktau svaravibhaktyoḥ svaravibhaktiṣu

Compound svaravibhakti -

Adverb -svaravibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria