Declension table of ?svaratattvodaya

Deva

MasculineSingularDualPlural
Nominativesvaratattvodayaḥ svaratattvodayau svaratattvodayāḥ
Vocativesvaratattvodaya svaratattvodayau svaratattvodayāḥ
Accusativesvaratattvodayam svaratattvodayau svaratattvodayān
Instrumentalsvaratattvodayena svaratattvodayābhyām svaratattvodayaiḥ svaratattvodayebhiḥ
Dativesvaratattvodayāya svaratattvodayābhyām svaratattvodayebhyaḥ
Ablativesvaratattvodayāt svaratattvodayābhyām svaratattvodayebhyaḥ
Genitivesvaratattvodayasya svaratattvodayayoḥ svaratattvodayānām
Locativesvaratattvodaye svaratattvodayayoḥ svaratattvodayeṣu

Compound svaratattvodaya -

Adverb -svaratattvodayam -svaratattvodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria