Declension table of ?svaratattvacamatkāra

Deva

MasculineSingularDualPlural
Nominativesvaratattvacamatkāraḥ svaratattvacamatkārau svaratattvacamatkārāḥ
Vocativesvaratattvacamatkāra svaratattvacamatkārau svaratattvacamatkārāḥ
Accusativesvaratattvacamatkāram svaratattvacamatkārau svaratattvacamatkārān
Instrumentalsvaratattvacamatkāreṇa svaratattvacamatkārābhyām svaratattvacamatkāraiḥ svaratattvacamatkārebhiḥ
Dativesvaratattvacamatkārāya svaratattvacamatkārābhyām svaratattvacamatkārebhyaḥ
Ablativesvaratattvacamatkārāt svaratattvacamatkārābhyām svaratattvacamatkārebhyaḥ
Genitivesvaratattvacamatkārasya svaratattvacamatkārayoḥ svaratattvacamatkārāṇām
Locativesvaratattvacamatkāre svaratattvacamatkārayoḥ svaratattvacamatkāreṣu

Compound svaratattvacamatkāra -

Adverb -svaratattvacamatkāram -svaratattvacamatkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria