Declension table of ?svarasvarūpa

Deva

NeuterSingularDualPlural
Nominativesvarasvarūpam svarasvarūpe svarasvarūpāṇi
Vocativesvarasvarūpa svarasvarūpe svarasvarūpāṇi
Accusativesvarasvarūpam svarasvarūpe svarasvarūpāṇi
Instrumentalsvarasvarūpeṇa svarasvarūpābhyām svarasvarūpaiḥ
Dativesvarasvarūpāya svarasvarūpābhyām svarasvarūpebhyaḥ
Ablativesvarasvarūpāt svarasvarūpābhyām svarasvarūpebhyaḥ
Genitivesvarasvarūpasya svarasvarūpayoḥ svarasvarūpāṇām
Locativesvarasvarūpe svarasvarūpayoḥ svarasvarūpeṣu

Compound svarasvarūpa -

Adverb -svarasvarūpam -svarasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria