Declension table of ?svarasiddhāntamañjarī

Deva

FeminineSingularDualPlural
Nominativesvarasiddhāntamañjarī svarasiddhāntamañjaryau svarasiddhāntamañjaryaḥ
Vocativesvarasiddhāntamañjari svarasiddhāntamañjaryau svarasiddhāntamañjaryaḥ
Accusativesvarasiddhāntamañjarīm svarasiddhāntamañjaryau svarasiddhāntamañjarīḥ
Instrumentalsvarasiddhāntamañjaryā svarasiddhāntamañjarībhyām svarasiddhāntamañjarībhiḥ
Dativesvarasiddhāntamañjaryai svarasiddhāntamañjarībhyām svarasiddhāntamañjarībhyaḥ
Ablativesvarasiddhāntamañjaryāḥ svarasiddhāntamañjarībhyām svarasiddhāntamañjarībhyaḥ
Genitivesvarasiddhāntamañjaryāḥ svarasiddhāntamañjaryoḥ svarasiddhāntamañjarīṇām
Locativesvarasiddhāntamañjaryām svarasiddhāntamañjaryoḥ svarasiddhāntamañjarīṣu

Compound svarasiddhāntamañjari - svarasiddhāntamañjarī -

Adverb -svarasiddhāntamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria