Declension table of ?svarasiddhāntakaumudī

Deva

FeminineSingularDualPlural
Nominativesvarasiddhāntakaumudī svarasiddhāntakaumudyau svarasiddhāntakaumudyaḥ
Vocativesvarasiddhāntakaumudi svarasiddhāntakaumudyau svarasiddhāntakaumudyaḥ
Accusativesvarasiddhāntakaumudīm svarasiddhāntakaumudyau svarasiddhāntakaumudīḥ
Instrumentalsvarasiddhāntakaumudyā svarasiddhāntakaumudībhyām svarasiddhāntakaumudībhiḥ
Dativesvarasiddhāntakaumudyai svarasiddhāntakaumudībhyām svarasiddhāntakaumudībhyaḥ
Ablativesvarasiddhāntakaumudyāḥ svarasiddhāntakaumudībhyām svarasiddhāntakaumudībhyaḥ
Genitivesvarasiddhāntakaumudyāḥ svarasiddhāntakaumudyoḥ svarasiddhāntakaumudīnām
Locativesvarasiddhāntakaumudyām svarasiddhāntakaumudyoḥ svarasiddhāntakaumudīṣu

Compound svarasiddhāntakaumudi - svarasiddhāntakaumudī -

Adverb -svarasiddhāntakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria