Declension table of ?svarasamuccaya

Deva

MasculineSingularDualPlural
Nominativesvarasamuccayaḥ svarasamuccayau svarasamuccayāḥ
Vocativesvarasamuccaya svarasamuccayau svarasamuccayāḥ
Accusativesvarasamuccayam svarasamuccayau svarasamuccayān
Instrumentalsvarasamuccayena svarasamuccayābhyām svarasamuccayaiḥ svarasamuccayebhiḥ
Dativesvarasamuccayāya svarasamuccayābhyām svarasamuccayebhyaḥ
Ablativesvarasamuccayāt svarasamuccayābhyām svarasamuccayebhyaḥ
Genitivesvarasamuccayasya svarasamuccayayoḥ svarasamuccayānām
Locativesvarasamuccaye svarasamuccayayoḥ svarasamuccayeṣu

Compound svarasamuccaya -

Adverb -svarasamuccayam -svarasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria