Declension table of ?svarasampanna

Deva

NeuterSingularDualPlural
Nominativesvarasampannam svarasampanne svarasampannāni
Vocativesvarasampanna svarasampanne svarasampannāni
Accusativesvarasampannam svarasampanne svarasampannāni
Instrumentalsvarasampannena svarasampannābhyām svarasampannaiḥ
Dativesvarasampannāya svarasampannābhyām svarasampannebhyaḥ
Ablativesvarasampannāt svarasampannābhyām svarasampannebhyaḥ
Genitivesvarasampannasya svarasampannayoḥ svarasampannānām
Locativesvarasampanne svarasampannayoḥ svarasampanneṣu

Compound svarasampanna -

Adverb -svarasampannam -svarasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria