Declension table of ?svarasaṃsvāravat

Deva

MasculineSingularDualPlural
Nominativesvarasaṃsvāravān svarasaṃsvāravantau svarasaṃsvāravantaḥ
Vocativesvarasaṃsvāravan svarasaṃsvāravantau svarasaṃsvāravantaḥ
Accusativesvarasaṃsvāravantam svarasaṃsvāravantau svarasaṃsvāravataḥ
Instrumentalsvarasaṃsvāravatā svarasaṃsvāravadbhyām svarasaṃsvāravadbhiḥ
Dativesvarasaṃsvāravate svarasaṃsvāravadbhyām svarasaṃsvāravadbhyaḥ
Ablativesvarasaṃsvāravataḥ svarasaṃsvāravadbhyām svarasaṃsvāravadbhyaḥ
Genitivesvarasaṃsvāravataḥ svarasaṃsvāravatoḥ svarasaṃsvāravatām
Locativesvarasaṃsvāravati svarasaṃsvāravatoḥ svarasaṃsvāravatsu

Compound svarasaṃsvāravat -

Adverb -svarasaṃsvāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria