Declension table of ?svarasandehavivāda

Deva

MasculineSingularDualPlural
Nominativesvarasandehavivādaḥ svarasandehavivādau svarasandehavivādāḥ
Vocativesvarasandehavivāda svarasandehavivādau svarasandehavivādāḥ
Accusativesvarasandehavivādam svarasandehavivādau svarasandehavivādān
Instrumentalsvarasandehavivādena svarasandehavivādābhyām svarasandehavivādaiḥ svarasandehavivādebhiḥ
Dativesvarasandehavivādāya svarasandehavivādābhyām svarasandehavivādebhyaḥ
Ablativesvarasandehavivādāt svarasandehavivādābhyām svarasandehavivādebhyaḥ
Genitivesvarasandehavivādasya svarasandehavivādayoḥ svarasandehavivādānām
Locativesvarasandehavivāde svarasandehavivādayoḥ svarasandehavivādeṣu

Compound svarasandehavivāda -

Adverb -svarasandehavivādam -svarasandehavivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria