Declension table of ?svarasandarbha

Deva

MasculineSingularDualPlural
Nominativesvarasandarbhaḥ svarasandarbhau svarasandarbhāḥ
Vocativesvarasandarbha svarasandarbhau svarasandarbhāḥ
Accusativesvarasandarbham svarasandarbhau svarasandarbhān
Instrumentalsvarasandarbheṇa svarasandarbhābhyām svarasandarbhaiḥ svarasandarbhebhiḥ
Dativesvarasandarbhāya svarasandarbhābhyām svarasandarbhebhyaḥ
Ablativesvarasandarbhāt svarasandarbhābhyām svarasandarbhebhyaḥ
Genitivesvarasandarbhasya svarasandarbhayoḥ svarasandarbhāṇām
Locativesvarasandarbhe svarasandarbhayoḥ svarasandarbheṣu

Compound svarasandarbha -

Adverb -svarasandarbham -svarasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria