Declension table of ?svararatnakośa

Deva

MasculineSingularDualPlural
Nominativesvararatnakośaḥ svararatnakośau svararatnakośāḥ
Vocativesvararatnakośa svararatnakośau svararatnakośāḥ
Accusativesvararatnakośam svararatnakośau svararatnakośān
Instrumentalsvararatnakośena svararatnakośābhyām svararatnakośaiḥ svararatnakośebhiḥ
Dativesvararatnakośāya svararatnakośābhyām svararatnakośebhyaḥ
Ablativesvararatnakośāt svararatnakośābhyām svararatnakośebhyaḥ
Genitivesvararatnakośasya svararatnakośayoḥ svararatnakośānām
Locativesvararatnakośe svararatnakośayoḥ svararatnakośeṣu

Compound svararatnakośa -

Adverb -svararatnakośam -svararatnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria