Declension table of ?svararatnabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativesvararatnabhāṇḍam svararatnabhāṇḍe svararatnabhāṇḍāni
Vocativesvararatnabhāṇḍa svararatnabhāṇḍe svararatnabhāṇḍāni
Accusativesvararatnabhāṇḍam svararatnabhāṇḍe svararatnabhāṇḍāni
Instrumentalsvararatnabhāṇḍena svararatnabhāṇḍābhyām svararatnabhāṇḍaiḥ
Dativesvararatnabhāṇḍāya svararatnabhāṇḍābhyām svararatnabhāṇḍebhyaḥ
Ablativesvararatnabhāṇḍāt svararatnabhāṇḍābhyām svararatnabhāṇḍebhyaḥ
Genitivesvararatnabhāṇḍasya svararatnabhāṇḍayoḥ svararatnabhāṇḍānām
Locativesvararatnabhāṇḍe svararatnabhāṇḍayoḥ svararatnabhāṇḍeṣu

Compound svararatnabhāṇḍa -

Adverb -svararatnabhāṇḍam -svararatnabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria